Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
मनुक्रमणिका । सापवादः क्षयाहस्याज्ञाने निर्णय ईरितः । प्रेतक्रियोचरं कालमागतस्य विधिः स्मृतः ॥ ३८ ॥ निमन्त्रणोचरं शाव मते निर्णय हरितः।। भोक्तुर्भोजयितुश्वाय प्रारम्भादेहि लक्षणम् ॥ ३९ ॥ सविस्तरमय प्रोक्तं स्वकालेऽन्तरितस्य च । आन्दिकादेरनेहा तु रजोदोषे विनिर्णयः ॥ ४० ॥ अन्वाल्लाक्षयाहस्य निर्णयः परिकीर्तितः। श्राद्धानां सभिपातेऽथ निर्णयः सम्प्रकीर्तितः ॥ ४१ ॥ सत्र प्रसङ्गससिद्धिः कथिता देवतैक्यतः।
दार्शिकालभ्ययोगेषु दार्शिकस्य युगादिषु ।। ४२ ॥ काला सपिण्डीकरणस्य चोक्ता व्यवस्थया साग्निनिरग्निकानाम् । तस्मातु पूर्वेऽहनि पोशापि श्रादानि कार्याण्यपकृष्य चोक्तम्॥४३॥
सपिण्डीकरणादर्ष पुनस्तेषां ह्यनुष्ठितिः । पुनरप्यपकर्षस्तु वृदिश्राद्धार्थमीरितः ॥ ४४ ॥ उदकुम्भारकर्षश्चाप्युक्तो वृद्धिानिमित्तः । तर्पणेऽव्यय सङ्गितः कथितो योगमिद्धिदः ॥ ४५ ॥ सर्वेष्वप्युक्तकालेषु न जातं चेत्सपिण्डनम् । सदा कालान्तरं प्रोक्तं रोहिण्याद्रोंकरादिकम् ॥ ४६ ॥ ज्येष्ठस्येवाधिकारोऽत्र सम्विभक्तपनेष्वपि । त्रिपकाराः क्रियाः प्रोक्तास्तासां लक्षणमीरितम् ॥४७॥
आहिताः कनिष्ठस्याप्यधिकार इतीरितः। अधिकारिण्यापि ज्येष्ठे अकुर्वति तथोदितम् ॥ १८ ॥ दिनसक्तावन्यस्थाप्याधिकारः स्मृतस्ततः । निमित्तेन कनिष्ठेन कृते तस्मिन् सपिण्डने ॥ १९ ॥ ज्येष्ठोऽप्येकादशे कुर्यात्तशन्दं विहाय तु । भयोजने विशेष सीणामपि विधिः स्पः ॥५०॥ .

Page Navigation
1 ... 186 187 188 189 190 191 192