Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
१५६ श्राद्धचन्द्रिकायाम्अग्निदग्धायेवं कल्पयस्व" इति पिण्डं क्षिप्त्वा-- --
येऽनिदग्धाः कुले जाता येऽप्यदग्धाः कुले मम । - -
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ इत्यनेन मन्त्रेण तन्मूर्ध्नि तिलांबु निषिश्चेत् । तत आचम्य पवित्रं त्यक्त्वा सपवित्रकरो देवद्विजहस्ते सुप्रीक्षितमस्तु, अस्तु सुमोक्षितम् । शिवा आप: सन्तु, सन्तु शिवा आपः । सौमनस्य. मस्तु, अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु, अस्त्वक्षतमरिष्टं च । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु, अस्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्च : एवमपसव्येन पितृब्राह्मणहस्तेष्वपि कृत्वा अघोराः पितरः सन्तु सन्वघोराः पितरः अमुकशाहम. भिवादये । उपवीती अस्मद्गोत्रं वर्धता स्वस्ति वर्धतां गोत्रम् । सानक्षतान् शिरसि धृत्वा भोजनोच्छिष्टभाजनानि चालयित्वाचम्य पुरू• देवेभ्यः स्वस्तीति ब्रूतमिति यवोदकं देवद्विजहस्ते दवा स्वस्ति इत्युक्ते प्राचीनावीती अस्मपितृपितामहेभ्यः स्वस्तीति० उपबीती पुरू. देवानां यदत्तं श्राद्धं तदक्ष. य्यमस्तु अस्त्वक्षय्यम् । प्राची० अस्मपितृ० स्वरूपाणां यहत्तं श्रा० ततः प्रथम न्युजपात्रमुत्तानं कृत्वोपवीती अ. स्मपितृपितामहप्रपितामहस्थाने उपविष्टब्राह्मणेभ्यः श्राद्धसागुज्या यथाशक्ति रजतं दक्षिणावेन सम्पददे दक्षिणाः पान्तु पान्तु दक्षिणाः पुरू० उपविष्टाय ब्राह्मणाय यथाशक्ति सुवर्ण दक्षिणां० । स्वधां वाचयिष्ये वाच्यतां अस्मपितृपितामहेभ्यो यथानामगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः स्वबोच्यतां अस्तु स्वधा स्वधा सम्पधन्ता सम्पद्यन्तां स्व०विनेदेवाः प्रीयन्तां श्रीयन्तां विश्वेदेवाः पितरः प्रीयन्तां पितरः स्वस्तीति पिण्डदेशे तिलान्विकीर्य शान्तिरस्विति जलं क्षिप्त्वा वाजेवाजेवसिष्ठो. पाजिनस्त्रिष्टुप् श्राद्धविसर्जने विनियोगः। “वाजेवाजेवत.

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192