Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 173
________________ दर्शश्राद्धप्रयोगः। १५७ वयानः" उचिष्ठत पितरो विश्वेदेवैः सहेति कुशेन विप्रहस्तं स्पृ. शन्नामावाजस्य प्रसवो जगम्यादा वायगम्यादिति विप्रप्रदक्षिणां कृत्वा विप्रहस्तेष्वक्षतपुष्पाणि दत्त्वा प्रार्थयेत् "दातारोनो प्रमकंचन" ततो ब्राह्मणाः दातारोवोऽभिवर्धन्तां वेदाः सन्ततिरेव च श्रद्धा च वो माव्यगमद्धहुदेयं च वोऽस्तु अन्नं च वो बहु भवेदतिथींश्च लभच याचितारश्च वः सन्तु माचयाचिड्ढवं कञ्चन इसाशिषं दधुः । "स्वादुषं सदः पितरो० अघशंसईशत" इहैवस्तममावियौष्टविगृहे"। आयुः प्रजा धनं विद्यां स्वर्ग मोक्ष मुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ।। . एताः सत्या आशिषः सन्विति पठित्वा तानक्षतान्धिार.. सि क्षिप्त्वा अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । अध मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् ॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तरक्लेशजातं चित्तात्तु विस्मृय क्षन्तुमहेंथ ॥ इसाभ्यां मन्त्राभ्यां विप्रपादानुपस्पृश्य प्रणम्य च-- मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः !। श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ .: इतिप्रार्थयेत् । ततः सम्पूर्णमस्विति तैरुक्ते 'यस्य स्मृत्येति पठित्वानेन श्राद्धकर्मणास्मत्पितॄणामक्षय्या तृप्तिरस्तु गयाकृत. श्राद्धफलमस्त्विति विप्राः वसिष्ठासः पितृवद्वा० ऋग्भिः सदानः इदं पितृभ्योन स्तव्य आसीमान्तमनुव्रज्य वैश्वदेवं कृत्वा इष्टैः सह भुञ्जीत । द्वितीयदिने श्राद्धाङ्गतर्पणं कुर्यात् । इति श्राद्धप्रयोगः। . इदानीं केवलगृह्याग्निमतः पिण्डपितृयज्ञव्यतिरिक्तदर्शश्राद

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192