Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
१५० श्राद्धचन्द्रिकायाम्दुपहतिनश्यतु उपहाराणां पवित्रतास्तु तथास्त्विति तैरुक्ते ।
श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्धं प्रवर्तते ॥ प्रवर्तयेति तैरनुज्ञातो देवार्चनं कुर्यात् उत्तरामुखः । अपो दवा पुरूरवावसंज्ञकविश्वदेवस्थाने क्षणः क्रियताम् । ॐतथा प्राप्नोतु भवान् आप्नवानि अपो दत्त्वा युग्मान्सयवान्कुशान्पुरूरवावसंज्ञ. कानां विश्वेषां देवानामिदमासनमितिदाक्षिणतो दद्यात् । आस्थतां धोऽसावितिप्रत्युक्त अपो दत्त्वाऽध्यानासादयेत् । भुवि प्रागग्रा. न्दर्भानास्तीर्य तेषु न्यग्विलमुदक्संस्थं पात्रद्वयं निधायाभ्युक्ष्योत्तानीकृत्य तदुपरि द्वौ द्वौ कुशौ मागग्रो निधाय तस्मिन्नप आसिच्य शन्नोदेवीरभिष्टय इति सकृदनुमन्ध्य ।
यवोसि धान्यराजो वा वरुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ।। इति प्रतिपात्रं मन्त्रावृत्त्या यवानोप्य गन्धपुष्पाणि प्रक्षिप्य देवपात्रे सम्पन्ने सुसम्पन्ने इति अभिमृष्य पुरूरवावसंज्ञकाविश्वान्देवान्भवत्सु आवाहयिष्ये इति वैश्वदेविकद्विजं पृष्ठा आ. वाहयेत्यनुज्ञातः विश्वदेवास आगतशृ० निषीदतेति ऋचं पठन् विप्रदक्षिणजानु वामहस्तेन गृहीत्वा विप्रस्य दक्षिणपादादिम्रर्धा न्तं यवान्विकिरेत् । ततो 'विश्वदेवाः शृणुतमं हवं मेये० बर्हिषि. मादयध्वम् , 'आगच्छन्तु महाभागा० भवन्तु ते इत्युपस्थाय पुरू. वावसंज्ञकविश्वेदेवाः स्वाहााः सन्त्वा इत्युक्ते अपो दत्त्वा पात्रस्थं कुशद्वयं विप्रकरे प्रागग्रं दत्वा वामहस्तगृहीताध्यपात्रजलं दक्षिणपाणिना देवतीर्थेन पुरूरवावसंज्ञका विश्वेदेवा इदं वोऽध्य. मिति दद्यात् । अस्त्वयमिति प्रत्युक्तस्ता अपः यादिव्या आपः पृथिवीसम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः हिरण्यवर्णा यज्ञियास्तान आपः शंस्यानो भवन्तु इत्यनुमन्त्र्यापो दवा पुरूरवा

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192