Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
तीथे मुण्डनोपवासावश्यकता। १३९ "वपनं यो न कारयेत्" "तस्मात्तापरिवापयेत्" "प्रयागे वपन कुर्यात्" इत्यादिरूपेण विधीनामुभयरूपत्वेऽपि
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ।। इति मन्त्रलिङ्गाद्वपनं करिष्ये इत्येवं सङ्कल्पस्योचितत्वात् । मन्त्रलिङ्गबलात्प्रयोजकव्यापारस्यैव विवक्षितत्वाच्च । उपवास.
काल:.काशीखण्डे,
यदह्नि तीर्थप्राप्तिः स्यात्तदहः पूर्ववासरे ।
उपवासः प्रकर्तव्यः प्राप्तऽह्नि श्राद्धदो भवेत् ॥ इति । अनेन तीर्थप्राप्तिदिनात्पूर्वदिन उपोषणं नियतं प्राप्तं तत्___ उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रत !।
इति वचनेन विकल्पते । तस्मिन्नहनि-तीर्थप्राप्त्यहनि । केषु चित्तीर्थेषु मुण्डनोपवासौ निषेधतिदेवल:--
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।
वर्जयित्वा कुरुक्षेत्रं विशाला विरजां गयाम् ॥ इति । मुण्डनं च
उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः ।। केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् ॥ इति वचनप्रतीतपाठक्रमाकेशश्मश्यादिक्रमेण कार्यमिति केचित् । अस्मन्मातुः प्रपितामहचरणास्तु सेतो श्मश्रुकूर्चयोरा. दौ वपने क्षणमपि म्लेच्छवेषकृता लोकविद्विष्टतापि न भवती. स्पयं पक्षो बहुमत इत्याहुः । वस्तुतस्तु पूर्वमतमेव युक्तम् । यत्र यत्र श्मश्वादिसाहित्येन वपनमाम्नातं तत्र प्रोक्तक्रमस्यापि विव.' क्षितत्वात् । अत एवाश्वलायनोक्त गोदानव्रते-शुन्धि शिरो. मुखं मास्यायुः प्रमोषीः इति केशश्मश्रुलोमनखान्युदक्संस्थानि

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192