Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
मातुः सपिण्डीकरणे विशेषः ।
अथ स्त्रीणां वदामः ।
हेमाद्रौ शातातपः,
मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतैः । पितामह्यादिभिः सार्द्धं सपिण्डीकरणं स्मृतम् ॥ इति । पक्षान्तरं तत्रैव स्मृत्यन्तरे
मातुः सपिण्डीकरणं पत्या सार्धं विधीयते । यस्मात्पतिव्रतानां वै स एव गतिरिष्यते ॥ एवं सति सन्देहे व्यवस्था भविष्यत्पुराणे - जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम् । प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः || तस्पित्रा=मातुः पित्रेत्यर्थः ।
लौगाक्षरपि
पितामहादिभिः सार्धं मातरं तु सपिण्डयेत् । पितरि म्रियमाणे तु तेनैवोपरते सति ॥ इति ।
१२९
अथ वा-
येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥ इत्यादिवचनैः स्वकुलपरम्परां विचार्य व्यवस्था बोध्या ।
सुमन्तुरपि
एवं शास्त्र गतिर्भिन्ना सर्वकर्मसु भारत ! | उदितेऽनुदिते चैव होमभेदो यथा भवेत् ॥ तस्मात्कुलसमायातमाचारं च चरेद्बुधः । इति । अपुत्राविषये पैठीनसिः -
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति ।
अन्वारोहणे तु पत्यैव सह नियतं सपिण्डनम् । १७ श्रा० चं०

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192