Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 23
________________ तथेति मीमांस्य संवेदनकस्वभावं ज्ञानं मानमिति पारमार्थिकपदार्थसार्थापलापिनो ज्ञानाढतादिवादिन इति तदेतत्परमतनिकरव्यपोहायोच्यते। स्वपरव्यवसायि स्याज्ज्ञानं मानं नचापरम् ॥ उत्पत्तौ परतस्तस्य, तत्त्वं ज्ञप्तौ स्वतोऽपि तत् ॥ १० ॥ अत्र मानमिति लक्ष्यम् स्वपरव्यवसायिज्ञानमिति लक्षणम्, तत्र अज्ञानरूपस्य व्यवहारपथानवतारिणः सन्मात्रगोचरस्य स्व. समयप्रसिद्धस्य दर्शनस्य नैयायिकादिकल्पितस्य चेन्द्रियसन्निकर्षादेः प्रामाण्यापाकरणार्थ ज्ञानमिति विशेष्यम् तच्च राद्धान्ते मतिश्रुतावधिमनः पर्यवकेवलभेदेन पञ्चविधमपि ग्राह्यम्, तत्र मतिश्रुता. वधयो भ्रमरूपामत्यज्ञान-श्रुताज्ञानविभङ्गज्ञानव्यपदेश्याः स्वपरव्यवसायोति विशेषणेन व्यवच्छेद्याः, मनःपर्यवकेवलज्ञाने भ्रमरूपे भवत एव नेति, मनःपर्यवस्य दर्शनभिदा नास्ति, किन्तु मतिश्रुतावधिकेवलानां दर्शनभिदा समस्ति, परन्तु । "साकारः प्रत्ययः सर्वो विमुक्तः संशयादिना ॥ साकारार्थपरिच्छेदात्, प्रमाणं तन्मनीषिणाम् ॥१॥" इति वचन प्रामाण्यात्साकारोपयोगरूपस्य ज्ञानस्यैव प्रामाण्यमिष्यते, नतु निराकारोपयोगरूपस्य दर्शनस्येति ज्ञानपदेन तद् व्यवच्छेदो युक्त एवेति तत्र असर्वपर्यायं सर्वद्रव्यं मतिश्रुतयो विषयः, असर्वपर्यायं रूपिद्रव्यमवधिविषयः, अवधिज्ञानस्यानन्त भागो मनःपर्यायविषयः सर्वद्रव्य-सर्वपर्यायाः केवलविषयः,

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174