Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १२१ )
स्वगतचिदाभासेन जडं घटादिकमपि भासयति, दीपप्रभामण्डलमिव तमःस्थं घटादिकं विषयीकृत्य तद्गतमोनिरस पूर्वं स्वप्रभयाघटाकिमित्यस्ति विशेषः, एतदखण्डचिदेकाकारवृत्तेः शमादिगुणानांचाभ्यासादेवस्वरूपविश्रान्तिर्भवति, न तु सकृज्ज्ञानमात्रात् । तदुक्तं वसिष्ठेन " न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ । एकोऽपिनैतयोस्तावत् पुरुषस्येह सिध्यति ॥ १ ॥” इति यावद्यावदन्तर्मुखः सन्नात्मतत्त्वं पश्यति तावत् तावच्छमादिमान् न भवति 'यावद्यावदन्तर्मुखः सन् शमादिमान् भवति तावत् तावदात्मतत्वमीक्षते' इत्यनुभवसिद्धत्वानिविकल्पचिदेदाकाकारान्तः करणवृत्त्यावृत्तिलक्षणज्ञानाभ्यासेन सहैव सत्पुरुषक्रमसंज्ञितं शमाद्युपेतात्मविचार मावर्त्तयेदित्येतदर्थः, शमादयः- “शम-दमोपरति- तितिक्षा-समाधानश्रद्धाः ' तत्र शमः श्रवणादिव्यतिरिक्तविषयेभ्यो मनोविनिग्रहः, दम बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । उपरति विहितानां कर्मणां समाधिव्याक्षेपकत्वे विधिना परित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरुवेदादिवाकयेषु विश्वासः श्रद्धा । श्रवण-मनन-निदिध्यासन समाध्यनुष्ठानानि आत्मविचारः, श्रवणं नाम षड्भिलिङ्गरशेषवेदान्तानाम द्वितीयवस्तुनि तात्पर्यावधारणम्, लिङ्गानि तु उपक्रमोपसहाराभ्यासापूर्व ताफलार्थं वादोपपत्याख्यानि, प्रकरणप्रतिपाद्यस्य तदाद्यन्तयो रूपादनमुपक्रमोपसंहारौ यथा छान्दोग्ये षष्ठे प्रकरणे "प्रतिपाद्यस्याद्वितीयवस्तुन एकमेवाद्वितीयमित्यादावेतदात्म्यमित्यन्ते च

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174