Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १२२ )
""
प्रतिपादनम् " । प्रकरणप्रतिपाद्यस्य तन्मध्ये पौनः पुन्येन प्रतिपादनमभ्यासः, यथा तत्रैव "अद्वितीयवस्तुनस्तत्त्वमसीति नवकृत्वः प्रतिपादनम्' प्रकरणप्रतिपाद्यस्य प्रमाणान्तराविषयीकरणम् । फलन्तु प्रकरणप्रतिपाद्यार्थज्ञानस्य तदनुष्ठानस्य वा तत्र श्रूयमाणं प्रयोजनम्, यथा तत्र “ आचार्यवान् पुरुषोवेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ च सम्पत्स्ये" इति अद्वितीयवस्तु ज्ञानस्य तत् प्राप्तिः प्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य प्रशंसनमर्थवादः, यथा तत्र " येनाश्रुतं श्रुतं भवति, अमतं मतं, अविज्ञातं विज्ञातम् " इत्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रतिपाद्यार्थसाधने तत्र श्रूयमाना युक्तिरुपपत्तिः, यथा तत्र " यथा सौम्य एकेन मृत्पिण्डेन सर्वं मृनमयं विज्ञातं स्यात् वाचारम्भवणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वं युक्तिः श्रूयते ॥ मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ॥ विजातीयदेहादिप्रत्ययतिरस्कारेणाद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् । समाधिद्विविधः सविकल्पको निर्विकल्पकश्च, आद्यो ज्ञातृज्ञानादिविकल्पलयानपेक्षताऽद्वितीये वस्तुनि तदाकारकारिताया वृत्तेरवस्थानं, मृन्मयगजादिभानेऽपि मृज्ज्ञानवद द्वैतभावेऽप्यद्वेतवस्तुभानाभ्युपगमः, तदुक्तमभिनीये
7
"दृशि स्वरूपं गगनोपमं वरं यत् तद् विभातं त्वजमेकमक्षरम् ॥ अलेपकं सर्वगतं यदद्वयं तदेव चाहं सतत विमुक्तः ॥ १॥ | " इति । अन्यस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाऽद्वितीयवस्तुनि तदाकारा

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174