Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १२३ ) कारिताया वृत्ते रतितरामेकोभावेनावस्थानम्, तदा जलाकारा कारित लवणानवभासे जलमात्रावभासवद द्वितीयवस्त्वाकाराकारितचित्तवृत्त्य नवभासेऽद्वितीयवस्तुमात्रमवभासते, ततश्वास्य सुषुप्तेन भेदः, उभयत्र वृत्त्यभाने समानेऽपि तद् वृत्ति सद्भावासद्भावमात्रेण तयो |दोपपत्तेः, अस्याङ्गानि " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः" तत्र “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः" 'शौच-सन्तोष-तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ।' पद्मकस्वस्तिकादीन्यासनानि, रेचक-कुम्भकपूरकाः प्राणायामाः, इन्द्रियाणां स्वविषयेभ्यो निवर्तनं प्रत्याहारः, अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा । तत्रैव विच्छिद्यविच्छिद्यान्तन्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् । समाधिस्तु सविकल्प एव । अस्य निविकल्पस्याङ्गिनो लय-विक्षेप-कषाय-रसास्वादलक्षणाश्चस्वारो विघ्ना भवन्ति, लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्ते निद्रा, तदवलम्बनेन चित्तवृत्त रन्यावलम्बनं विक्षेपः, लयविक्षेपाभावेऽपि चित्तवृत्तं रागादिवासनया स्तब्धीभावादखण्डवस्त्वलम्बन कषायः, समाध्यारम्भसमये व्युत्थाने वासविकल्पकानन्दास्वादनं रसास्वादः । एतद्विघ्नचतुष्टयरहितं चित्तं निर्वातदोपवदचलं सदखण्डचैतन्यमानं यदाऽवतिष्ठते तदा निर्विघ्नसमाधिरित्युच्यते, तदुक्तं-"लये संबोधयेच्चित्तं विक्षेपं समयेत् पुनः । सकषायं विजा. नीयात् समाध्याप्तं न चालयेत् ॥१॥ नास्वादयेद्रसं तत्र निःसंज्ञप्रज्ञया भवेत् ॥” इति, " यथा दीपो निवातस्थोनेङ्गतेसोपमास्मृता" इति च, उक्तस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा तत् कार्य

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174