Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 154
________________ ( १३५ ) सब्रह्मचारिणः श्रीमन मिसूरीश्वरा वराः । क्षमाधिराचिता जाता - स्तत्पट्टाम्बरभास्कराः ॥१५॥ सप्तलक्षाधिकश्लोक - मितस्य संस्कृतस्य च । साहित्यस्य सुकर्त्तारः, कृतीशा ब्रह्मचारिणः ॥१६॥ शान्ताः साहित्यसम्राजो, विभ्राजो ज्ञानज्योतिभिः । ख्याता व्याकरणे वाच - स्पतयः कविरत्नकाः ॥१७॥ शास्त्रविशारदा जाता, लावण्यसूरिशेखराः । तेषां पट्टधरा मुख्याः ख्याताः शाखविशारदाः || १८ || कविदिवाकरा दक्षाः, सद्व्याकरणरत्नकाः । दक्षसूरीश्वरा जाताः, सरला ब्रह्मचारिणः ॥ १६॥ पट्टधरेण तेषाश्व सुशीलसूरिणा किल । राजस्थाने हि प्रख्याते, मेदपाटे प्रदेशके ॥२०॥ श्रीउदयपुरे ब्रङ्गे, दीक्षाभूमौ मिजस्य वै । श्रीसङ्घस्य हि विज्ञप्त्या, वर्षास्थित प्रकुर्वता ॥२१॥ ग्रहाक्षिगगनाक्षि [ २०२६] श्री वैक्रमे वत्सरे वरे । संक्षिप्तं संस्कृतं हि 'षड् दर्शनदर्पण' कृतम् ||२२|| यावन्मेरु- स्वयम्भू -श्री- पुष्पदन्त - महीस्थिताः । भूयात् तावदिदं विश्वे, स्वपर हितकारकम् ॥२३॥ ॥ श्रीरस्तु भद्रं भवतु श्रीसङ्घस्य ॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174