Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( ११२ ) तदित्थं कर्मप्रधानत्वं पूर्वमीमांसाया उपदशितम्, अत्र प्राभाकराः प्रत्यक्षानुमानोपमानागमार्थापत्तयः पञ्च प्रमाणानि मन्यन्ते, भाट्टाः पुनरनुपलब्धिरप्यधिक प्रमाणामिति षट प्रमाणानि स्वीकुर्वन्ति, सर्वज्ञं न कञ्चनमुरीकुर्वन्ति । सर्वज्ञो दृश्यते तावन् नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्तिलिङ्ग योवाऽनुमापयेत् ॥१॥ इत्यादिपद्यसन्दर्भेण भट्ट न सर्वज्ञखण्डनमाविष्कृतमिति प्रभाकरमते भ्रमात्मकं ज्ञानं नास्ति शुक्तिरजतयोस्तत्प्रत्यक्षस्मरणयो)दाख्यातिरेव, ज्ञानं च स्वप्रकाशं प्रामाण्य च स्वाश्रयेणैव गृह्यत इति स्वतो ग्राह्यम् पदानामितरान्वितजातावेवशक्तिः तत्रान्वये कुब्जशक्तिः, द्वारमित्यादौ न पिधेहीत्यादिपदाध्यारः किन्वर्थाध्याहारादेवान्वयबोधः, कारकं च सर्वं क्रिययवान्वेति, नीलं घटमा नयेत्यादौ नीलकर्मकत्वादे रानयनादिक्रियया सहैव पूर्वमन्वयबोधः, नीलघटाभेदान्वयबोधस्तु पाष्टिकः, नित्यकर्मणां पण्डापूर्वमेव फलम्, द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयोऽष्टौ पदार्थाः, अभावस्तु पदार्थान्तरं न भवति, किन्तु तत् तदधिकरणज्ञानमेव, तदुक्तं "दृष्टस्तावदयं घटोऽत्र निपतन दृष्टस्तथा मुद्गरो, दृष्टा कर्परसंहतिः परमितोऽभावो न दृष्टोऽपरः । तेनाभाव इति श्रुतिः क्वनिहिता किंवाऽत्र तत् कारणं, स्वाधीनाकलशस्य केवलमियं दृष्टा कपालावली ॥१॥" इति अन्यत्रापि
"गुरुधियमभावस्य स्थाने स्थानेऽभिषिक्तवान् । प्रसिद्ध एव लोकेऽस्मिन् बुद्ध बन्धुः प्रभाकरः ॥१॥” इति प्रभाकरस्योपहासः कृतः, अन्विताभिधानवादश्चेति ।

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174