Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( ११७ ) तेन वागादीन्द्रियपञ्चकेन क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्राच्युतचतुर्मुखशङ्करः क्रमानियन्त्रितेन मनोबुद्धचहङ्कारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात् सङ्कल्पनिश्चयाहङ्कार्यरचित्तांश्च स्थूलविषयाननुभवतः, “ जागरितस्थानोबहिः प्राज्ञ इत्यादिश्रुतेः, अत्राप्यनयोः स्थूलव्यष्टिसमष्टयोस्तदुपहितयो विश्ववैश्वानरयोश्च पूर्ववदभेदः, एवं पञ्चीकृतेभ्यो भूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः । एषां स्थूलसूक्ष्मकारणप्रपञ्चानामपि समष्टिरेको महान प्रपञ्चो भवति, एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमपि पूर्ववदेकमेव, अयमर्थाध्यारोपः, एवं प्रत्यगात्मनि चार्वाकाद्यभिमतः स्थूलशरीराद्यध्यारोपोऽपि द्रष्टव्यः । अथापवादो नाम रज्जुविवर्तसर्वस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम्, तथाहि भोगायतनचतुर्विधशरीर-भोग्यरूपान्नादि-तदाश्रयचतुर्दशभुवन-तदाश्रयब्रह्माण्डादि सर्व कारणीभूतपश्ची कृतभूतमात्रं भवति, शब्दादिविषयसहितानिपञ्चीकृतभूतजातानि-सूक्ष्मशरीरजातं चैतत् सर्व कारणरूपापश्चीकृतभूतमात्रं भवति, एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्तिव्युत्क्रमेणेतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति, एतदज्ञानमज्ञानोपहितचैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यतुरीयब्रह्मसमापन्न भवति, आभ्यामध्यारोपापवादाभ्यां तत्त्वं पदार्थावपि शोधितौ स्तः, अज्ञानादिसमष्टितदुपहितसर्वज्ञत्वादिविशिष्टचैतन्यतदनुपहितचंतन्यलक्षणत्रयस्य तप्तावः पिण्डवदेकत्वेनावभासमानस्य तत् पदवाच्यार्थत्वात्, अज्ञानादिव्यष्टितदुपहितासर्वज्ञत्वादिविशिष्टतदनुप

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174