Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( ११३ ) भट्टमते ज्ञानमतीन्द्रियं, ज्ञानजन्यज्ञातता प्रत्यक्षा, तल्लिङ्गकानुमानं यथा ज्ञानस्य ग्राहक तथा तद्गतप्रामाण्यस्यापीति प्रामाण्यं स्वतो ग्राह्य, जातावेवशक्तिः व्यक्तयस्त्वाक्षेपलभ्याः, यत्र च नैकमपि पदं तत्राप्यन्वयबोधः, पदार्थां एवान्वयबोधञ्जनयन्ति, अत एव 'पश्यतः श्वेतमारूपं हेषाशब्दञ्च शृणवतः। खुरविक्षेपशब्द च श्वेतोऽश्वो धावतीति धीः ॥१॥' इति, पदाध्याहार एवाभिमतः, तेन द्वारभित्यादौ पिधेहीत्यादिक्रियापदाध्याहार आवश्यकः, अभिहिताः पदार्था अन्वयबोधञ्जनयन्तीत्यभिहितान्वयवादः, द्रव्यगुणकर्मसामान्यरूपाश्चत्वारः पदार्थाः, अभावस्त्वधिकरणस्वरूपएवेति, मुरारिमिश्र मतेऽनुव्यवसाये न ज्ञानं तद् गत प्रामाण्यञ्च गृह्यत इति प्रामाग्यं स्वतोग्राह्यमिति पूर्वमीमांसामतसंक्षेपः । अथोत्तरमीमांसा एतन्मते सच्चिदानन्दाद्वयं ब्रह्मैव परमार्थसन, अज्ञानमविद्यामायादिशब्दवाच्यं सदसद्भ्यामनिर्वचनीयं सत्त्वरजस्तमोगुणात्मकं ज्ञानविरोधिभावात्मकं ब्रह्मविषयकं च, समष्टिरूपं व्यष्टिरूपं च, अजामेकामित्यादिश्रुतेः समष्टि रूपमेकं, सत्त्वप्रधानसमष्टिरूपाविद्योपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वादिगुणकं, अन्तर्यामिजगत्कारणमीश्वर इति च व्यपदिश्यते, अस्येवं समष्टिः सकलकारणत्वात् कारणशरीरं आनन्दमय कोशः सुषुक्तिरिति, व्यष्टिरूपञ्च तदनेकं, इन्द्रोमायाभिः पुरुरूपईयते इत्यादि श्रुतेः, व्यष्टिरूपाचाविद्यामलिनसत्त्वप्रधाना, तदुपहितं चैतन्य मल्पज्ञत्वानीश्वरत्वादिगुणकमज्ञ इत्युच्यते, प्राज्ञोऽयं, अस्येयमहङ्कारादिकारणत्वात् कारणशरीरमानन्दमयकोशः सुषुप्तिः स्थूलसूक्ष्मशरीरलयस्थानञ्च । अनयो यष्टि समष्टयो वनवृक्षयोरिवाभेदः,

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174