Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( ९७ ) द्विष्टसाधनताज्ञानंकारणम् । यत्नः प्रयत्नः, स च प्रवृत्ति निवृत्तिजोवनयोनियत्नभेदेन त्रिविधः, तत्र बलवदनिष्टाननुबन्धीष्टसाधनताविषयककृतिसाध्यताविषयकज्ञानं चिकीर्षापादानप्रत्यक्षं च प्रवृत्तौकारणम्, अत एव प्रवर्तकत्वानुरोधेन विधेरपिबलवदनिष्टाननुबन्धीष्ट साधनत्वमर्थः, निवृत्तिम्प्रति द्वेषद्वाराद्विष्टसाधनताज्ञानं कारणं, जीवनयोनियत्नस्तु शरीरे प्राणसञ्चारे कारणम् अतीन्द्रियश्च, तेन कार्येणानुमेयः । आद्यपतनासमवायिकारणं गुरुत्वं पृथिवीजलवृत्ति, तन्नित्यगतं नित्यम् अनित्यगतमनित्यम् । आद्यस्पन्दना समवायिकारणं द्रवत्वं पृथिवीजलतेजोवृत्ति, सांसिद्धिकनमित्तिक भेदेन तद् द्विविधम्, तत्राद्यं जले, वह्निसंयोगादिनिमित्तजन्यं द्वितीयं तु घृतादिपृथिवीषु सुवर्णादितेजस्सु च, जलपरमाणो द्रवत्त्वं नित्यम्, अन्यत्रानित्यम् । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहो जलमात्रवृत्तिः, नित्यगतोनित्योऽनित्यगतस्त्वनित्यः, तैलाभ्यन्तरजले सप्रकृष्टत्वादहनानुकूल्यसम्पादयति। संस्कारखिविधो वेग-स्थितिस्थापक भावनाभेदात, तत्र वेगः पृथिवोजलतेजोवायुमनस्सुवर्तते, स कमंजवेगजभेदाद् द्विविधः, तत्र शरादौनोदनजनितेन कर्मणा वेगो जन्यते, तेन च पूर्वकर्मनाशादुतरं कर्म, एवमुत्तरोत्तरमपि, यत्र वेगवताकपालेन जनिते घटे वेगो जन्यते स वेगजोवेग इति, स्थितिस्थापकः क्षिती, केषाश्चिन् मते पृथिव्यादि चतुष्टये, अतीन्द्रियोऽसौ, आकृष्टशाखादीनां यत् पूर्वदेशगमनं तत्र हेतुश्च, स उपेक्षानात्मकनिश्चयजन्यः, स्मरणे प्रत्यभिज्ञाने च कारणं, प्रत्यभिज्ञानं च संस्कारसहकृतेन्द्रियजन्यं

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174