Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १०२ )
तत्रान्योन्याभावभिन्नाभावः संसर्गाभावः, स प्रागभावध्वंसात्यन्ताभावभेदेन त्रिविधः, तत्र अनादि, सान्तः प्रागभावः, सादिरनन्तो ध्वंसः, एतौ स्वप्रतियोगिसमवायिकारणर्वात्तनौ, कपाले घटो भविष्यति कपाले घटो नश्यतीति प्रतीतेः तादात्म्यान्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽत्यन्ताभावोनित्यः, यथा भूतले संयोगेन घटो नास्तीति, संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न घटनिष्ठ. प्रतियोगिताकात्यन्ताभाववद् भूतलमित्युक्तप्रतीतिपर्यवसानम्, येन सम्बन्धेन येन धर्मेण यत्र प्रतियोगीवर्त्तते तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्न तन्निष्ठप्रतिगोगिताकाभावो न तत्र वर्त्तते तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्न तन्निष्ठप्रतियोगिकाभावो न वर्त्तत इति प्रतियोगितावच्छेदकविशिष्ट प्रतियोगिना सममस्य विरोधः, नान्ये पदार्था मानगोचरा इति निरुक्तसप्तपदार्थभिन्नाः पदार्था प्रमाणविषया नेत्यर्थः । परिमाण्डल्यन्निपदार्थ साधर्म्यं कारणत्वं न पदार्थान्तरं किन्त्वन्यथासिद्धिशून्यत्वे सति नियत पूर्ववत्तत्वं तत् तत्रान्यथासिद्धयः पञ्च ग्रन्थातरे दर्शिताः, कारणत्वं त्रिविधं समवायिकारणत्वमसवायिकाणत्वं निमित्तकाणत्वं, चेति, यत्र कारणे यत् कार्यं समवायसम्बन्धेनोत्पद्यते तत् समवायिकारणं, अवयविनोऽवयवाः समवायिकारणं, यत्र द्रव्ये ये गुणा यानि च कर्माण्युत्पद्यन्ते तद्रव्यं तेषां गुणानां कर्मणाञ्च समवायिकारणं, समवायिकारणे समवाय स्वसमवायिसमवेतत्वान्यतरसम्बन्धेन वृत्तिकारणसमवायिकारणम्, ज्ञानादिकं न कस्याप्यसमवायिकारणमिति तद्भिन्नत्वमत्रदेयम्, भावकार्यमात्रस्य समवायिकारणं
,

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174