Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
दर्शने सति संशयो न भवतीति सिशेषादर्शनमपि संशयकारणम्, तदिदमभिप्रेत्येदं सूत्रम्___"समानानेकविधधर्मोपपत्ते विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्चविशेषापेक्षोविमर्शः संशयः' इति । द्वधा प्रयोजनमिति 'यमर्थमधिकृत्यप्रवर्त्तते तत् प्रयोजनमिति सूत्रानुसारेणप्रवृत्तिहेत्विच्छाविषयत्वं मुख्यप्रजोजनत्वं तद्वत्त्वात् सुखं दुःखाभावश्च मुख्यप्रयोजनम् अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजत्वं तद्वत्त्वात् सुखदुःखाभावोगौणप्रयोजनम् । द्विधा दृष्टान्त आदिष्ट इति, वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारक-तद्भावद्वयप्रकारकान्यतरनिश्चयविषयो दृष्टान्तः, स द्विधा साधर्म्यदृष्टान्तोवैधय॑दृष्टान्तश्च, तत्र वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकनिश्चयविषयः साधर्म्यदृष्टान्तः यथा पर्वतोवह्निमान् धूमादित्यादौ महानसम्, वादिप्रतिवादिनोः साध्याभाव-साधनाभावोभयप्रकारकनिश्चयविषयोवैधर्म्य दृष्टान्तः, यथा तत्रैवह्रदः, इति नैयायिकरादिष्ट उक्तः । सिद्धान्ता स्युश्चतुर्विधाः इति शास्रितार्थनिश्चयत्वंसिद्धान्त. सामान्यलक्षणं, भाष्ये अभ्युपगम्यमानोऽर्थः सिद्धान्त इति, वात्तिकतात्पर्यटोकायां अभ्युपगमः सिद्धान्त इति, तयो विरोधापहारकमदयनाचार्यवचनं यथा 'अर्थाभ्युपगमो गुणप्रधानभावस्य विवक्षातन्त्रत्वादाभ्युपगमोऽभ्युपगम्यमानो वाऽर्थसिद्धान्तः' इति, व्यक्तयभिप्रायेण सिद्धान्ता इति बहुवचनम्, ते सर्वतन्त्र-परतन्त्रा. धिकरणा-भ्युपगमसिद्धान्तभेदेन चतुर्विधाः स्युः चतुःप्रकाराःस्युः । तत्र सर्वतन्त्राविरुद्धतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्र सिद्धान्तः। समानतन्त्रसिद्ध इत्यस्य स्वतन्त्रसिद्ध इत्यर्थः ।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174