Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( २७ )
एक रसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ इति वचनादणोः स्कन्धतो वैलक्षण्यमवसेयम् । अणवोऽवद्धाः वद्वा एव स्कन्धाः सङ्गतभेदेभ्य उत्पद्यन्ते, भेदादेवाणुरुत्पद्यते, स्कन्धेषु चाक्षयाणां भेरसङ्घाताभ्यामुत्पत्तिरन्येषां सङ्घाताद् भेदात् सङ्घातभेदान्न, धर्मादीनाम् शेषाणामप्युत्पादव्यय घ्रौव्ययुक्तत्वं सत्त्वं त्रिसूत्रीवृत्तितोऽवसेयम्, स्निग्वरूक्षत्वाद् बन्धो भवति न जघन्यगुणानाम्, तथा गुणसाम्ये सदृशानां बन्धो न भवति, द्वयधिकादिगुणानां तु सदृशाशानामपि बन्ध, एवमन्योऽप्येतद् विषये विचार स्तस्वार्थतोऽवसेयः गुणपर्यायवत्त्वं द्रव्यस्य लक्षणम्, एकीयमते द्रव्यतयाऽभ्युपगतः फालोऽनन्तसमयः, तत्र वर्त्तमानसमयएकः, अतीतानागतयोस्त्वानन्त्यमिति, आयतेयेन गृह्यते कर्म स आश्रवः, शुभाशुभकर्मादानहेतु:, कायवाङ्मनः कर्मयोगः, तत्प्रकृतयश्च द्वाचत्वारिंशत्, पञ्चेन्द्रियाणि चत्वारः कषायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायियादय इति । आश्रवद्वारनिरोधः संवरः, संदर प्रकृतयस्तु सप्तपञ्चाशत्, तथाहि ईया भाषा- एषणा आदानपरिष्ठ पनिकाः पञ्चसमितयः सम्यग् व्यापारणाः, मनो-वचनकायानां तिस्रो गुप्तयः कुशलाकुशल व्यापाराव्यापाररूपाः, क्षुधापीपासा - शीत-उष्ण - डांस - अचेल - अरति- स्त्री-चर्या निषद्या - शय्याआक्रोश-बंध-याचना अलाभ - रोग - तुण-स्पर्श मल-सत्कार- प्रज्ञाअज्ञान सम्यक्त्व-विषयेऽधिशयनं परीषहा द्वाविंशतिः, क्षमा-मृदुताआर्जव त्याग तप-संयम सत्य - शौच-अकिञ्चनत्व-ब्रह्मचर्याणां पालनं दश यतिधर्माः, अनित्यत्व-अशरणत्व-संसार एकत्व अन्यत्व - अशुचित्व-आश्रव संवर निर्जरा- लोक स्वभाव-बोधिदुर्लभ धर्मभावनानां

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174