Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
* महोपाध्यायश्रीकृत-नयविषयककृति: * निर्भासकत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वम् । व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् ।
एवं च पदार्थं प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । विभागग्रन्थः :
द्वौ मूलभैदौ - द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्यार्थिकनयलक्षणम् : तत्र 'द्रव्यमात्रग्राही नयो द्रव्यार्थिकः' ।
अयं हि द्रव्यमेव तात्त्विकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्त्विको, आविर्भावतिरोभावमांत्रत्वात् । पर्यायार्थिकनयलक्षणम् :
'पर्यायामात्रग्राही पर्यायार्थिकः'। ___ अयं हि उत्पाद-विनाश-पर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयद्रव्यातिरिक्तं न मन्यते, तत एव प्रत्यभिज्ञाद्युत्पत्तेः । न चैवं इतरांशप्रतिक्षेपित्वात् दुर्नयत्वं, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगात् । द्रव्यार्थिकनयभेदाः :
आद्यस्य चत्वारो भेदा:-नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रश्चेति जिनभद्रगणिक्षमाश्रमणप्रभृतयः ।
ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा ‘उज्जुसुअस्स एगे अणुवउत्ते एगं दव्वावस्सयं, पुहुत्तं नेच्छइत्ति' (अनु. १४) इति सूत्रं विरुध्येत। _ 'ऋजुसूत्रवर्जास्त्रय एव द्रव्यार्थिकभेदाः' इति तु वादिनः सिद्धसेनस्य मतम् ।
अतीतानागत-परकीयभेद-पृथक्त्वपरित्यागाद् ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमात् नास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः । उक्तसूत्रं तु अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्योपचारात् समाधेयम् । पर्यायार्थिकनयभेदाः :
पर्यायार्थिकस्य त्रयो भेदाः 'शब्दः समभिरुढ एवम्भूतश्चेति' संप्रदायः । ऋजुसूत्राद्याश्चत्वार इति तु वादी सिद्धसेनः । तदेवं सप्तोत्तरभेदाः । सप्तेति । शब्दपदेनैव साम्प्रत-समभिरूद्वैवम्भूतात्मकनयभेदतया उपसनात् ‘पञ्च' इत्यादेशान्तरम् ।
॥ इति विभागग्रन्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280