________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
org
Acharya Shri Kailassagarsuri Gyanmandir
गतेषु तेषु विप्रेषु सैन्धवेषु नरेश्वर । गौतमाय चकारार्घमच्युतः सर्वसम्मतः॥
उन ब्राह्मणों के सिन्ध देश में पीछे चले जाने पर सर्व सम्म तिसे भगवान्ने गौतमकी पूजा करके वह नगर उन शेष ४५००० ब्राह्मणों को दे दिया।
वसिष्ठ उवाच । कदाचिदत्र दुष्टाऽभूत् सारिका नाम राक्षसी । निशाचर्या तया राजन् श्रीमालं समनुद्रुतम् ॥
इत्यादि कथा कहने के उपरान्त महर्षि वसिष्ठजी मान्धाता नृपतिको कहने लगे कि हे राजा फिर इस श्रीमाल क्षेत्र में जो एक आश्चर्य जनक उपद्रव हुआ, और सारिका नाम की दुष्ट राक्षसीने उस नगरको विध्वंस कर दिया सो मुनिये। पूर्वमाङ्गिरसैविप्रैः सैन्धवारण्यवासिनः । शप्ता ये ब्राह्मणाः क्रुद्धैौतमं प्रत्यसूय च ॥ तर्गत्वाऽऽराधितः सिन्धुरुपवासपरायणैः । परितुष्टोऽथ पायोधिस्तानुवाचेति याचितः ॥ श्रीमालक्षेत्रनाशाय प्रार्थिता तैनिशाचरी । सा द्विजानां सुता जाता वेदिगर्भात् प्रगृह्य वै॥ तया सहस्रशः कन्या गृहीता मनुजेश्वर । कोलः पालयामास पाताले स्वसुता इव ॥ दुःखार्ता सारिका भीता प्रयाता गिरिमर्बुदम् ।
For Private And Personal Use Only