Book Title: Pushkarane Bbramhano Ki Prachinta Vishayak Tad Rajasthan ki Bhul
Author(s): Mithalal Vyas
Publisher: Mithalal Vyas

View full book text
Previous | Next

Page 166
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ कुतस्ते ब्रह्मगाः श्रेष्ठाः वर्तन्ते दुःखशालिनः ॥ इत्य चित्तयमानेन श्री पुञ्जनमहाजसा । अर्बुदे प्रेषिता दूता ब्राह्मणानां समीपतः ॥ दूता ऊचुः । नमोस्तु वो द्विजन्मानः सर्वेभ्यो वेदवित्तमाः। आकारयति वो विप्राः श्रीपुञ्जो नाम विश्रुतः॥ सेनापत्यमधिष्ठाय पालयिष्यामि वः सदा । विमुञ्चत निशाचर्याः सारिकाया महद्यत् ॥ वसिष्ठ उवाच। इत्याकर्ण्य ततो वाक्यं दूतानाममृतारमम् । ब्राह्मगा गिरिमामय श्रोमालं गन्तुमुया ॥ ततः प्राप्ता द्विनाः सर्वे हर्षपर्याकुठेक्षणाः। बहुत वर्षों प छे एक दिन श्रा पुञ्ज नामका एक प्रख्यात प्रतापी राजा अपना शिकारका पाछा करता हुआ श्रीमाल न. गरमें अकेला आ निकला ता इस नगर के उड़े हो जाने का कारण जान दूत भेजके सारिका राक्षसी से रक्षा करनेका वचन दे कर ब्राह्मणों को पीछे बुलाये और उस नगरको पुनः आबाद कर दिया। ततः सा राक्षलो दुष्टा सैन्यवारण्यवासिनाम् । दिलानामनुरोधेन श्रीलालं भङ्क्तमागता ॥ दक्षिणस्यां दिशि ततो वदिमध्याद् द्विजन्मनः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187