Book Title: Pratima Shatak Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
७30
प्रतिभाशतs |cs:५० તેનું સેવન કરવામાં આવે તો અધિકારીને કર્મબંધ સભવે નહિ. અન્યથા ભગવાનના વચનથી પ્રાપ્ત થયેલા અધિકાર દ્વારા પણ કર્મબંધ થાય છે એમ માનવાની આપત્તિ આવે, અને એમ માનવાથી વિતરાગના વચનાનુસાર પ્રવૃત્તિ કરવાથી કર્મબંધ થાય છે તેમ માનવાનો પ્રસંગ આવે. માટે યતનાપૂર્વક અધિકારી સ્નાનાદિમાં યત્ન કરે તો લેશ પણ કર્મબંધ નથી, માટે ફૂપદૃષ્ટાંતનું યોજન વિધિશુદ્ધ પૂજામાં नथी.
પંચાશકની ગાથાનો પાઠ તથાદ થી બતાવે છે – टीs:
तथाहि
'ण्हाणइवि जयणाए, आरंभवओ गुणाय णियमेण सुहभावहेउओ खलु विण्णेयं कूवनाएणं' त्ति । (पञ्चा. ४/१०) व्याख्या-स्नानाद्यपि देहशौचप्रभृतिकमपि, आस्तां तद्वर्जनं पूजा वा, आदिशब्दाद् विलेपनादिग्रहः, गुणायेति योग: । यतनया रक्षितुं शक्यया जीवरक्षणरूपया । 'तत्किं साधोरपि ?' इत्याशङ्क्याहआरम्भवत: स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दयुक्तस्य गृहिण इत्यर्थो, न पुनः साधोः तस्य सर्वसावद्ययोगविरतत्वाद् भावस्तवारूढत्वाच्च । भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव । भावस्तवार्थमेव तस्याश्रयणीयत्वात्, तस्य च स्वत एव सिद्धत्वात्, इमं चार्थं प्रकरणान्तरे स्वयमेव वक्ष्यतीति । गुणाय=पुण्यबन्धलक्षणोपकाराय नियमेन अवश्यंभावेन । अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणाय ? इत्याह-'सुहभावहेउओ' त्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य शुभभावहेतुत्वात्=प्रशस्तभावनिबन्धनत्वाज्जिनपूजार्थस्नानादेः, अनुभवन्ति च केचित् स्नानपूर्वकं जिनार्चनं विदधाना शुभभावमिति । खलुर्वाक्यालङ्कारे विज्ञेयम् ज्ञातव्यम् । अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयम् ? इत्याहकूपज्ञातेन=अवटोदाहरणेन, इह चैवं साधनप्रयोग:-गुणकरमधिकारिणः, किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात्, विशिष्टशुभभावहेतुभूतं यत्तद्गुणकरं दृष्टम्, यथा कूपखननम् विशिष्टशुभभावहेतुश्च यतनया स्नानादि, ततो गुणकरमिति। कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति । इदमुक्तं भवति- यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायस्योत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । टीकार्थ :
तथाहि - d मा प्रमाए -
पहाणाइ वि ..... कूवनाएणं त्ति । शुमायतुं स्तुपgj lund strel quzeitथी id यततापूर्व સ્નાન વગેરે પણ નિયમથી=નક્કી, ગુણ માટે જાણવું.

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446