Book Title: Pratima Shatak Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 426
________________ प्रतिभाशत | श्लोड : ५० - કૂપખનનદૃષ્ટાંતથી સ્નાનાદિને ગુણકર બતાવ્યું. આનાથી શું કહેવાયું, તે કહે છે ...... इदमुक्तं भवति - . भवतीति । आा हेवायेलुं छे - रीते यजनन श्रम, तृष्णा = तृषा, अध्वना उपलेपाहि દોષથી દુષ્ટ હોવા છતાં પણ, જલની ઉત્પત્તિ થયે છતે અનંતરોક્ત દોષોને દૂર કરીને સ્વોપકાર માટે અને પરોપકાર માટે ખરેખર થાય છે, એ પ્રમાણે સ્નાનાદિક પણ આરંભદોષને દૂર કરીને શુભ અધ્યવસાયના ઉત્પાદન દ્વારા વિશિષ્ટ અશુભ કર્મની નિર્જરા અને પુણ્યબંધનું કારણ બને છે. 'भवतीति' नहीं 'इति' शब्द छे, ते 'इदमुक्तं भवति' थी उडेवायला उथननी समाप्तिसूय छे. ૭૪૧ टीडा : इह केचिन्मन्यन्ते पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणम्, तत्किलेदमित्थं योजनीयम् - यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमानुपाति यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात् कथमन्यथा भगवतत्यामुक्तम्- तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जं असण ४ पडिलाभेमाणे भंते ! किं कज्जइ ? गो० ! अप्पे पावे कम्मे बहुतरिया से णिज्जरा कज्जइ' तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ? इत्यलं प्रसङ्गेनेति गाथार्थः । यतनया विहितस्य स्नानादेः शुभभावहेतुत्वं प्रागुक्तम्, अथ यतनां स्नानगतां शुभभावहेतुतां च यतनाकृतां स्नानस्य दर्शयन्नाह - भूमीप्पेहणजलछाणणाइ जयणा उ होइ ण्हाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धो च्चिय बुहाणं ।। व्याख्या- भूमेः प्रेक्षणं च स्नानभुवः प्राणिरक्षार्थं चक्षुषा निरीक्षणम्, जलछाणणं च पूतरकपरिहारार्थं नीरगालनम्, आदि = प्रमुखं यस्य व्यापारवृन्दस्य तद्भूमिप्रेक्षणजलछाणणादि । आदिशब्दान्मक्षिकारक्षणादिग्रहः । तत् किमित्याह यतना=प्रयत्नविशेषः, तुशब्दः पुनरर्थः तद्भावना चैवं-स्नानादि यतनया गुणकरं भवति, यतना पुनर्भूमिप्रेक्षणजलछाणनादिः भवति = वर्त्तते, क्वेत्याहस्नानादावधिकृते देहशौचविलेपनजिनार्चनप्रभृतीनि च, इह च प्राकृते औकारश्रुतेरभावात् 'ण्हाणाओ' इत्येवं पठ्यत इति । एत्तो त्ति इतः पुनर्यतनाविहितस्नानादेर्विशुद्धभावः शुभाध्यवसायोऽनुभवप्रसिद्ध एव स्वसंवेदनप्रतिष्ठित एव, बुधानां = बुद्धिमताम्, अनेन च शुभभावहेतुत्वादित्यस्य पूर्वोक्तहेतोरसिद्धताशङ्का परिहृता । इति गाथार्थ: ।। टीडार्थ : Q-२७ इह केचिन्मन्यन्ते ...... 3. . योजनीयम् - अहीं=डूपजनन दृष्टांतथी स्वानाहिने गुएार धुं तेमां डेटलाई भाने छे પૂજા માટે સ્નાનાદિકરણકાળમાં પણ=સ્નાનાદિ કરતી વખતે પણ, નિર્મળ જળસમાન શુભઅધ્યવસાયનું વિદ્યમાનપણું હોવાથી કાદવના લેપાદિ સમાન પાપનો અભાવ હોવાથી, આ=કૂપ?ષ્ટાંત, આ પ્રકારે=જે પ્રકારે ઉપરમાં પંચાશકના ऽथनमां ऽधुं ये प्रकारे विषम = असंगत, छे. तेथी जरेजर पदृष्टांत या प्रकारे हवे हेपाशे से प्रारे, योj.

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446