Book Title: Pramannay Tattvalolankar Author(s): Vadidevsuri, Publisher: Yashovijay Jain Pathshala View full book textPage 6
________________ ( ४ ) किञ्च किञ्चिन्न्यूनाधिकः सएव समयस्तदीयगुरोर्देव सूरेरपि चास्मादेवानिर्णेतुं शक्यस्तथापि दुर्बद्धं सुबद्धमिति न्यायेन पुनः प्रमाणान्तरं प्रदश्यते । श्रीमुनिसुन्दरसूरिणा रसर्तुमनुमिते १४६६ ऽब्दे गुर्वावल्यामेवं व्यलेखि | अष्टहयेशमितेऽब्दे ? १७८ विक्रमकालाद्दिवं गतो भगवान । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥ ७१ ॥ तस्माद भूदजित देवगुरुर्गरीयान् प्राच्यस्तपः श्रुतिनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोपि बाल्ये ।। ७२ ।। येनार्दितश्चतुरसीतिसुवादिलीलालब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्री सिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ ७३ ॥ वेदमुनीशमिते ११७४ऽब्देदेवगुरुर्जगदनुत्तरोभ्युदितः । श्रीमुनिचन्द्रगुरोरिति शिष्या वहवोभवन् विदिताः ७४॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृतापूर्वम् । मध्यस्थैरवधार्या गुर्वावलीथं जयश्रीद्धा ॥ ८६ ॥ *Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68