________________
( ४ )
किञ्च किञ्चिन्न्यूनाधिकः सएव समयस्तदीयगुरोर्देव सूरेरपि चास्मादेवानिर्णेतुं शक्यस्तथापि दुर्बद्धं सुबद्धमिति न्यायेन पुनः प्रमाणान्तरं प्रदश्यते ।
श्रीमुनिसुन्दरसूरिणा रसर्तुमनुमिते १४६६ ऽब्दे गुर्वावल्यामेवं व्यलेखि |
अष्टहयेशमितेऽब्दे ? १७८ विक्रमकालाद्दिवं गतो भगवान । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥ ७१ ॥ तस्माद भूदजित देवगुरुर्गरीयान्
प्राच्यस्तपः श्रुतिनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो
वादीश्वरोऽस्तगुणचन्द्रमदोपि बाल्ये ।। ७२ ।।
येनार्दितश्चतुरसीतिसुवादिलीलालब्धोल्लसज्जयरमामदकेलिशाली ।
वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः
श्री सिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ ७३ ॥ वेदमुनीशमिते ११७४ऽब्देदेवगुरुर्जगदनुत्तरोभ्युदितः । श्रीमुनिचन्द्रगुरोरिति शिष्या वहवोभवन् विदिताः ७४॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृतापूर्वम् । मध्यस्थैरवधार्या गुर्वावलीथं जयश्रीद्धा ॥ ८६ ॥
*