________________
अस्मादपि स्फुटतरःसमयोदी पवद्देदीप्यते ।
श्रीपूज्यपाददेवसूरिरेव प्रमाणनयतत्वालोकालङ्कारस्य रत्नाकरनाम्नी महाव्याख्यां रचितवान् ।
तद् विषयेऽपि गुर्वावल्यां लिखितमस्तिस्याद्वादरत्नाकरतर्कवेधा मुदे स केषां नहि देवमूरिः। यतश्चतुर्विंशतिसूरिशाखं यस्यैव नाम्ना विदितंबभूव ७४
देवसूरिशिष्यैः श्रीरत्नप्रभसूरिभिन तिलघीयसी रत्नाकरावतारिका नाम्नी टीका विनिर्मितास्ति। या मूलटिप्पणपजिकाभिः सहिता मुद्रणालये मुद्रयितुमारब्धा तस्यामेवं लिलेख श्रीरत्नप्रभः।
यैरत्र स्वप्रभया दिगम्बरस्यार्पिता परा भूतिः। प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयानव्याः॥३॥
अस्मादपि स्फुटतमःसमयोश्रीधर्मसागरोपाध्यायैस्तपगच्छपट्टावल्यां प्राकाश्यमानीतः। तथा श्रीमुनिचन्द्रसूरिशिष्याः॥ श्रीअजितदेवसूरिवादिश्रीदेवसूरिप्रभृतयः। तत्र वादिश्रीदेवसूरिभिःश्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वज्जनकालतायां सभायां चतुरशीतिवादलब्धजययशसं दिगम्बरचक्रवर्तिनं वादलिप्सुं