Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः। १३ | रन्तर्व्याप्तिरन्यत्रतुबहिर्व्याप्तिः यथाऽनका न्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । अमिमानयं देशो धूमवत्त्वात् य एवं स एवं यथा पाकस्थानम् ॥३६॥ नोपनयनिगमनयोगपि परप्रतिपत्तौसामर्थ्यपक्षहेतुप्रयोगादेव तस्याः सद्भावात् । ३७॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥३८॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥३९॥ प्रतिबन्धप्रतिपत्तरासदं दृष्टान्तः ॥४०॥ स द्वेधा साधर्म्यतो वैधर्म्यतश्च ॥४१॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते स साधर्म्यदृष्टान्तः॥४२॥

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68