Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 22
________________ १२ प्रमाणनयतत्वालोकालङ्कारः । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ दि तीयप्रयोगस्य कत्रानुपयोगः ॥ ३० ॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ३१ नत्र हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततप्रमाणादेव तदुपपत्तेः ॥ ३२॥ नियतैकविशेषस्वभावे च दृष्टान्तं साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३३ ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावश क्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३५ ॥ पक्षीकृत एवविषये साधनस्य साध्येन व्याप्ति

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68