________________
१२ प्रमाणनयतत्वालोकालङ्कारः ।
अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ दि तीयप्रयोगस्य कत्रानुपयोगः ॥ ३० ॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ३१ नत्र हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततप्रमाणादेव तदुपपत्तेः ॥ ३२॥ नियतैकविशेषस्वभावे च दृष्टान्तं साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३३ ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावश क्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३५ ॥ पक्षीकृत एवविषये साधनस्य साध्येन व्याप्ति