Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 36
________________ २३ प्रमागायतत्वालोकालङ्कारः । चित्कदावित्कथञ्चित्पाधान्येनाप्रतिपनस्य तस्याप्राधान्याऽनुपपत्तः ॥२५॥ निषेधप्रधानएवशब्द इत्यपिप्रागुक्तन्यायादपातम् ॥ २६॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः२७ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥ युगपद्विधिनषेधात्मनो ऽर्थस्यावाचक एवासो इतिवचो न चतुरस्रम् ॥२९॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ३० विध्यात्मनोऽर्थस्य वाचकासन्नुभयात्मनोयु गपदवाचकएव स इत्येकान्तापिनकान्तः३१ निषेधात्मनः सहृदयात्मनश्चार्थस्य वाचकवावाचकत्वाभ्यामपिशब्दस्य प्रतीयमानत्वात् ॥ ३२ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68