________________
२३ प्रमागायतत्वालोकालङ्कारः ।
चित्कदावित्कथञ्चित्पाधान्येनाप्रतिपनस्य तस्याप्राधान्याऽनुपपत्तः ॥२५॥ निषेधप्रधानएवशब्द इत्यपिप्रागुक्तन्यायादपातम् ॥ २६॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः२७ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥ युगपद्विधिनषेधात्मनो ऽर्थस्यावाचक एवासो इतिवचो न चतुरस्रम् ॥२९॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ३० विध्यात्मनोऽर्थस्य वाचकासन्नुभयात्मनोयु गपदवाचकएव स इत्येकान्तापिनकान्तः३१ निषेधात्मनः सहृदयात्मनश्चार्थस्य वाचकवावाचकत्वाभ्यामपिशब्दस्य प्रतीयमानत्वात् ॥ ३२ ॥