________________
प्रमाणनयतत्वालोकालङ्कारः। २५ स्यादस्त्येव स्यान्नास्त्येवोत क्रमतोविधिनि पंधकल्पनया तृतीयः ॥१७॥ स्यादवक्तव्यमवति यूगपद्विविनिषधकल्पनया चतुर्थः ॥१८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पन या युगपद्विधिनिषेधकल्पनया च पञ्चमः१९ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया यूगपद्विधिनिषेधकल्पनया च षष्ठः२० स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्रिधिनिषेधकल्पनया च सप्तमइति ॥२१॥ विधिप्रधानएव ध्वनिरिति न साधु॥२२॥ निषेधस्य तस्मादप्रतिपत्तिप्रसक्तः ॥२३॥ अप्राधान्यनैव ध्वनिस्तमभिधत्तइत्यप्यमारम२४