________________
प्रमाणनयतत्यालंकालङ्कारः। २७ निषधात्मनोऽर्थस्य वाचकःसन्नुभयात्मनोयुगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥ ३३॥ इतरथापि संवेदनात् ॥३४॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्ध:३६ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चतसि निधेयम्॥३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तून्यनन्तानामपि सप्तमङ्गीनामेव संभवात् ३८ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्ता