________________
२८ प्रमाणनयतत्त्वालाकालङ्कारः।
नामेव संभवात् ।।३९॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानिय मात् ॥ ४०॥ तस्या ऽपि सप्तविधवंसप्तधैव तत्सन्देहममुत्पादात् ॥४१॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावाविकलादशस्त्रभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनःकालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराबायोगपद्येन प्रतिपादकं वचःसकलादेशः४४ तद्धिपरीतस्तु विकलादेशः॥४५॥ तविभेदमपिप्रमाणमात्मायप्रतिबन्धकाप