________________
प्रमाणनयतत्त्वालाकालङ्कारः। २९ गमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्यालयति ॥ ४६॥ मतदुत्पत्तितदाकारताभ्यां तयोःपार्सेक्ये न सामस्त्येन च व्यभिचारोयलम्भात्॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्ण योनामचतुर्थः परिच्छेदः ४
------ --- तस्य विश्यः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्यार्थकियासामर्थ्यघटनाच २ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्द्धता: सामान्यञ्च ॥३॥