________________
३० प्रमाणन यतत्त्वालोकालङ्कारः।। प्रतिव्यक्तितुल्यापरिणतिस्तिर्यमामान्य शबलशाबलेयादिपिण्डेषु गोत्वं यथा॥४॥ पूर्वापरपरिणामसाधारणद्रव्यमूर्द्रतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥ विशेषोपि द्विरूपो गुणः पर्यायश्च ।। ६।। गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तगादिः ॥ ७॥ पर्यायस्तूक्रमभावी यथातत्रैवसुखदुःखादिः८ इतिविषयस्वरूपनिर्णयोनामपञ्चमः
- परिच्छेदः । यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ तद्विविधमानन्तर्येण पारमर्येण च ॥२॥ तत्राऽऽनन्तर्येग सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ ३॥