________________
प्रमाणनयतत्वालोकालङ्कारः। ३. पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ शेषप्रमाणानां पुनरुपादानहानोपक्षाबुछयः ॥ ५॥ तत्प्रमाणतः स्याद्भिन्नमभिन्नं चप्रमाणफलवान्यथानुपपत्तः ॥ ६॥ उपादानबुध्यादिना प्रमाणाद्भिन्नेन व्यवहितफलन हेतोयभिचारइति न विभावनीयम् ॥७॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः॥८॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥ ९॥ यःप्रमिमीते सएगोपादत्ते परित्यजत्युपेक्ष