________________
३२ प्रमाणस्यतत्त्वालोकालङ्कारः। ते ची सर्वसंव्यवहारिभिरस्खलितमम वात् ॥ १०॥
रथा वपरयाःप्रमाणफलव्यवस्थाविप्लः प्रसज्येत ॥ ११ ॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्तइति नाराकनीयम् ॥ १२ ॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात्१३ साध्यसाधनभावन प्रमाणफलयोःप्रतीयमानत्वात् ॥ १४ ॥ प्रमाणंहि करणाख्यं सायनं स्वपरव्यवसितौ साधकतमत्वात् ॥ १५॥ खारव्यवसितिक्रियारूपाऽज्ञाननिवृत्वाख्यं फलंतु साध्यं प्रमाणनिष्पाद्यत्वात् ॥१६॥