Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
प्रमाणनयत्तत्त्वालोकालङ्कारः । ४९
तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ३४ यथा बभूव भवति भविष्यति सुमेरुरित्यादयोभिन्नकालः शब्दाभिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृक्सिद्धान्यशव्दवदित्यादिः ॥ ३५ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहनसमभिरूढः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३६ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ३७॥
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाभिनाभिधेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३८ ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68