Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 33
________________ प्रमाणनयतत्वालोकालङ्कारः 1 २३ आप्तवचनादाविर्भूतमर्थ संवेदनमागमः॥१॥ उपचारादाप्तवचनञ्च ॥ २ ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्न सानुप्रभृतयः ॥ ३॥ अभिघयं वस्तु यथावस्थितं योजानीते यथा ज्ञातञ्चाभिधत्ते स आप्तः ॥ ४ ॥ तस्य हि वचनमविसंवादि भवति ॥ ५ ॥ सच देवा लौकिकोलोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥ अकारादिः पौडलिको वर्णः ॥ २ ॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं पदानान्तु वाक्यम् ॥ १० ॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68