Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 18
________________ ८ प्रमाणनयतत्त्वालोकालङ्कारः। बोधसंभूतमनुभूतार्थविषयं तदित्याकार संवेदनं स्मरणम् ॥१॥ ततीर्थकरबिम्बमिति यथा ॥२॥ अनुभवस्मृतिहेतुकं तिर्यगूर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम्३ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥४॥ उपलम्मानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमास्मिन् सत्येवभवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः ॥५॥ यथा यावान् कश्चित्धूमःस सर्वोवह्नौमत्येवभवतीति तस्मिन्नसत्यमौ नभवत्यवेति ॥ अनुमानं द्विप्रकार स्वार्थ परार्थं च ॥७॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68