Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
प्रमाणनयतत्त्वालाकालङ्कारः ।
तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् || ८॥ निश्चिनान्यथानुपपत्त्येकलक्षणो हेतुः॥९॥ नतु विलक्षणकादिः ॥१०॥ तस्य हेत्वाभासस्यापिसम्भवात् ॥११॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम्॥१२॥ शङ्कितविपरीतानध्यासितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ १३ ॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता मित्यनिराकृतग्रहणम् ॥१४॥ अनभिमतस्यासाध्यत्वप्रतिपत्तये भीप्सितपदोपादानम् ॥ १५॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥१६॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68