Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
प्रमाणनयतत्वालोकालङ्कारः
रणक्षयापेक्षं निखिलद्रव्यपयीय साक्षात्कारि
स्वरूप केवलज्ञानम् ॥ २४ ॥
तद्वानर्हन्निर्दोषत्वात् ॥ २५॥
निर्दोषसौ प्रमाणाविरोधिवाक्त्वात्॥२६॥
तद्वा
तदिष्टस्यप्रमाणेनाबाध्यमानत्वात् चस्तेनाविरोधसिद्धिः ॥२७॥ नच कवलाहारखत्वेन तस्यासर्वज्ञत्वं कवलाहार सर्वज्ञत्वयोरविरोधात् ॥ २८ ॥
इतिप्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥
अथ तृतीयः परिच्छेदः
:0:
अस्पष्टं परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चप्रकारं तत्रसंस्कारप्र

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68