________________
प्रमाणनयतत्वालोकालङ्कारः
रणक्षयापेक्षं निखिलद्रव्यपयीय साक्षात्कारि
स्वरूप केवलज्ञानम् ॥ २४ ॥
तद्वानर्हन्निर्दोषत्वात् ॥ २५॥
निर्दोषसौ प्रमाणाविरोधिवाक्त्वात्॥२६॥
तद्वा
तदिष्टस्यप्रमाणेनाबाध्यमानत्वात् चस्तेनाविरोधसिद्धिः ॥२७॥ नच कवलाहारखत्वेन तस्यासर्वज्ञत्वं कवलाहार सर्वज्ञत्वयोरविरोधात् ॥ २८ ॥
इतिप्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥
अथ तृतीयः परिच्छेदः
:0:
अस्पष्टं परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चप्रकारं तत्रसंस्कारप्र