Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 9
________________ of the Digambaras into that town. In Sam. 1204 Dêvasûri founded a chaitya and raised a bimba at Phalavarddhigrāma ( तत्तीथं संप्रत्यपि प्रसिद्धं ), and made a Nêminâthapratishịhâ at Ârâsana. He composed Syâdvádaratná karâ, a pramânagrantha, from whence sprang the Chaturimsatisurisứ khá. Devasûri was born Sam. 1134; dikshâ 1152; sûripada 1174; svarga 1226 Srâvana vadi 7 Gurau. श्रीमल्लधारिराजशेखरसूरिणा पञ्जिकाकारेणापि लिखितमस्ति । स्याद्वादरत्नाकर इत्यस्ति ग्रन्थोमहत्तमः । वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः॥४॥ न्यायशास्त्रस्यायमद्वितीयोग्रन्थः अत्राष्टौ परिच्छेदाः सन्ति । तत्र प्रथमपरिच्छेद-प्रमाणस्वरूपनिर्णयः । द्वितीये परिच्छेदे-प्रत्यक्षस्वरूपनिर्णयः । तृतीयपरिच्छेदे-स्मरणप्रत्यभिज्ञानतक्कानुमानस्वरूपनिर्णयः चतुर्थपरिच्छेदे-आगमाख्यप्रमाणस्वरूपनिर्णयः । पञ्चमपरिच्छेदे-विषयस्वरूपनिर्णयः। षष्ठपरिच्छेदे-फलप्रमाणस्वरूपाद्याभासनिर्णयः । सप्तमपरिच्छेदे-नयात्मस्वरूपनिर्णयः ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68