________________
of the Digambaras into that town. In Sam. 1204 Dêvasûri founded a chaitya and raised a bimba at Phalavarddhigrāma ( तत्तीथं संप्रत्यपि प्रसिद्धं ), and made a Nêminâthapratishịhâ at Ârâsana. He composed Syâdvádaratná karâ, a pramânagrantha, from whence sprang the Chaturimsatisurisứ khá. Devasûri was born Sam. 1134; dikshâ 1152; sûripada 1174; svarga 1226 Srâvana vadi 7 Gurau.
श्रीमल्लधारिराजशेखरसूरिणा पञ्जिकाकारेणापि लिखितमस्ति ।
स्याद्वादरत्नाकर इत्यस्ति ग्रन्थोमहत्तमः । वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः॥४॥
न्यायशास्त्रस्यायमद्वितीयोग्रन्थः
अत्राष्टौ परिच्छेदाः सन्ति । तत्र प्रथमपरिच्छेद-प्रमाणस्वरूपनिर्णयः । द्वितीये परिच्छेदे-प्रत्यक्षस्वरूपनिर्णयः । तृतीयपरिच्छेदे-स्मरणप्रत्यभिज्ञानतक्कानुमानस्वरूपनिर्णयः चतुर्थपरिच्छेदे-आगमाख्यप्रमाणस्वरूपनिर्णयः । पञ्चमपरिच्छेदे-विषयस्वरूपनिर्णयः। षष्ठपरिच्छेदे-फलप्रमाणस्वरूपाद्याभासनिर्णयः । सप्तमपरिच्छेदे-नयात्मस्वरूपनिर्णयः ।