Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रस्तावना।
(१५) यस्तु आगमेऽनन्तरोक्तप्रमाणचतुष्टयवादोऽपि दृश्यते; स नैयायिकादिसिद्धान्तापेक्षया वर्तते, नयवादान्तरेण च तत्र प्रतिपादितो भवेदिति समाहितं तैः ।
परनिमित्तेन्द्रियसन्निकर्षादिहेतुना जायमानानां लौकिकप्रत्यक्षानुमानादिप्रमाणानां परोक्षप्रमाण एवान्तर्भावो भावनीयः । उपमानादीनां च पृथक्झमाणत्वाभावाद् मुख्यतया सर्वप्रमाणसंग्राहिणी प्रत्यक्ष-परोक्षभणितिरेव घटाकोटिमाटीकते इति निष्कर्षः ।
ततो जनतर्कशास्त्रव्यवस्थापकैः श्रीविक्रमादित्यमण्डलीमण्डनैः श्री सिद्धसेनदिवाकरपादायावताराख्ये ग्रन्ये प्रमाणस्य प्रत्यक्ष-परोक्षलक्षणं "वैविध्यमगीकृतम्।"जिनभद्रक्षमाश्रमण-"हरिभद्रसूरि-"विद्यानन्दमाणिक्यनन्दि-अकलङ्कभट्ट-जिनेश्वरसूरिप्रभृतिभिः सर्वैः श्वेताम्बरदिगम्बरसूरिवर्यैरपि मुख्यतया प्रत्यक्ष-परोक्षाभिधं प्रमागद्वयमेव स्वेषु स्वेषु अन्येषु प्रतिपादितम् ।
इन्द्रियमनोनिमित्तं मतिनामधेयं ज्ञानमस्ति; तद् आगमेषु तत्त्वार्थ१३. न्यायावतारप्रथम लोकटीका । प्रमाणपरीक्षा पृ० ६३-६७ ११. प्रमाणं स्वपराभासि ज्ञान बाधविवजितम् ।
प्रत्यक्षं च परोक्षं च द्विषा मेयविनिश्चयात् ॥-न्यायाव. १। १५. विशेषवश्यकगाथा ८८ ॥ १६. षड्दर्शनसमुच्ये *लो. ५५। १७. मसहस्रोग्रन्थे। १८. परीक्षामुखे २ समुद्देशे स्त्रम् ।। १९. लघीयमये ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 177