Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रस्तावना ।
(१३)
द्वादशाङ्गसूत्रं तु गीर्वाणभाषायामनेकदर्शनसिद्धान्तानामतिविस्तृतितः प्रतिपादकमासीदिति नन्दिसूत्रादिभ्यो विज्ञायते, तत्र प्रमाण-नयस्याद्वाद-सप्तभङ्गी-निक्षेपादीनां चारुरीत्या चर्चाऽऽसीत्, परन्त्वस्मद्दुर्दैवोदयात् स दृष्टिवादो बहुकालतो विच्छिन्न इति श्रूयते । चतुर्दशसु पूर्वेषु मध्ये, उत्पादाऽस्तिनास्तिप्रवादादिषु बहुषु पूर्वेषु बहुविधदर्शनप्रमाण-नयादीनामुल्लेखो वरीवर्ति स्म । एवमाचाराङ्ग-प्रज्ञापनादिसूत्रेष्वपि कुत्रचित् प्रमातृचर्चा, कुत्रचन नय चर्चा, कापि प्रमाणप्रतिपादनं, कुहचित् प्रमेयप्ररूपणं सुधामधुग्याऽर्धमागधीगिरा चर्कराञ्चक्रुस्त प्रणेतारः । भगवर्ती सूत्रे राजप्रश्नकृते च सूत्रे प्रमाणज्ञानभेदचर्चा जीवचर्चा च प्रतिपादिता । स्थानाङ्गसूत्रे द्विविधं प्रमाणं प्ररूपितम्, नन्दीसूत्रे तु पञ्चविधज्ञानविषयस्यैव मुख्यतया विस्तारानिरूपणमस्ति । अनुयोगद्वारसूत्रेऽपि प्रमाणादिचर्चा नातिविस्तरतो विलोक्यते । परं पूर्वोक्केष्वागमप्रन्थेषु प्रमाणविषये आगमरीतिमनुसृत्य मुख्यतया ‘मत्यादिपञ्चविधस्य ज्ञानस्यैव प्ररूपणं दृश्यते ।
७. मुख्यतया तु पञ्चविधं ज्ञानमेव प्रतिपादितं. तद्यथा-कतिविहे णं भंते ! नाणे पनते? गोयमा ! पञ्चविहे नाणे पन्नते; तं जहा-आभिणिवोहियनाणे सुयनाणे, ओ हेनाणे, मणपज्जानाणे, केवलनाणे...।" भगवती सूत्रे ८ शतके, २ उदेशे, ३१८ सूत्रम् । ( कतिविघं णं भदन्त ! ज्ञानं प्रज्ञप्तम् ? गौतम ! पञ्चविधं ज्ञानं प्रज्ञप्तं, तद् यथा-आभिनिबोधिकज्ञानं (मतिज्ञान), श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यत्रज्ञानं, केवलज्ञानम् । इति छाया) एवं राजप्रश्नकृतेऽपि ज्ञानमेदाः सन्ति, तद् भगवतीसूत्रव वनादेव ज्ञायते यथा-"एवं जहा रायप्पसेणइए जाणाणं मेदो तहेव..." भ० श. ८-२ सू० ३१८ ।
८. आमिनिबोधिकज्ञानस्य मतिज्ञानमित्यपि नामधेयमस्ति ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 177