Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
(१४) प्रमाणमयतरवालोके ___ यद्यपि नेन्दीसूत्रादिषु आगमतर्कपद्धत्यनुकूलः प्रमाणद्वयवादोऽपि विलोक्यते, नयवादानन्तरेण च सूत्रान्तरेषु कुत्रचित् प्रत्यक्षानुमानोपमानागमाख्यं प्रमाणचतुष्टयमन्यश्च प्रकारो दृश्यते, परन्तु तेषु सूत्रेषु प्रमाणसङ्ख्याविषये समन्वयस्तु न समीक्ष्यते ।
____ आगमतर्कपद्धत्या प्रमाणविचारः तर्कमार्ग मुख्यतयाऽनुसरद्भिर्जेनतार्किकैः प्रत्यक्ष-परोक्षप्रमाणद्वयवादः स्थापितः, स च विचार्यमाणायामागमपद्धत्यां न विरुद्ध आगमपद्धतित इति निश्चितं प्रतिभाति । अत एवाऽऽगमेतरग्रन्थकारेषु प्रथम श्रीउमास्वातिवाचकवर्यैः 'तत्त्वार्थाधिगमे सूत्रे' आगमरीत्या पञ्चविधं ज्ञानं प्रदW "आधे परोक्षम्" ( तत्त्वार्य० अ० १, सू० ११) "प्रत्यक्षमन्यत" (त० १-१२) इति सूत्राभ्यां तत् प्रत्यक्ष-परोक्षप्रमाणयोर्मध्येऽन्तर्भावितम् । “तत्पमाणे" (त० १-१०) इति सूत्रेण च प्रमाणस्य दैविध्यमेव स्थापितम् । “सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानीन्द्रियार्थसन्निकर्षनिमित्तत्वात् । किश्चान्यत, अप्रमाणान्येव वा । कुतः ? मिथ्यादर्शनपरिग्रहाद् विपरीतोपदेशाच" (तत्त्वार्थ० १-१२ भाष्यम् ) इति स्वोपज्ञभाष्ये च प्रत्यक्षानुमानोपमानाऽऽगमाख्यः प्रमाणचतुष्टयवादोऽपि निरस्तः ।
९. नन्दीसूत्रं २, पृ० २२। १.. श्रीसिद्धसेनदिवाकर-हरिभद्र-विद्यानन्द-माणिक्यनन्यादिभिः ।
११. आगमपदतिपक्षपातिभिः श्रीदेववाचक-जिनभद्रक्षमाश्रमणादिमिरपि प्रमाणद्वयं स्वीकृतम् ।
१२. तत्वार्थ. १-६ ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 177