Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 12
________________ (१२) प्रमाणनयतत्त्वालोक स्वभावादिकमपेक्ष्य तदेव प्रमाण-प्रमेयादि निर्बाधं तत्वं तत्तत्काललोकानुकूलया सरण्या परेभ्य उपदिशति, यत् पूर्वतीर्थकरैरुपदिष्टमिति जैनप्रणाली। एवं क्रमशस्त्रयोविंशतीर्थकरश्रीपार्श्वनाथशासनस्य विच्छेदे सति वर्यज्ञानतपश्चर्यादिश्रिया वर्धमानः श्रीवर्धमानापरनामा महामनाश्चतुर्विशतोर्यकरः श्री महावीरप्रभुः प्रभूय केवलाऽऽलोकेन यत् प्रमातृ-प्रमाणप्रमेयादितत्त्वं प्रकटीचकार तदेव श्रीइन्द्रभूतिगौतमगणधरादिभिस्तच्छिष्यभूरिसूरिभिश्च सूत्रग्रन्थादिरूपेण संगृहीतं, तस्य संग्रहस्य जैनागमश्रुतसूत्रसमयसिद्धान्तादीनि नामधेयानि सन्ति । स च संग्रहो मूलमेदाद् द्वादशघा, मूठेतरभेदैश्चानेकधा वर्तते । ___ आगमसाहित्ये दर्शनशास्त्रम् मागमसाहित्यस्य मुमुक्षुमोक्षप्रापकत्वात् प्राचीनत्वात् समग्रप्रतिबोधकत्वाच्च तत्र दर्शनशास्त्रस्यातीवसंक्षेपतया खण्डशश्च निर्देशः कृतः । तथापि सूत्रकृताङ्गसूत्रे समयाख्ये प्रथमाध्ययने बौद्ध-चार्वाक-सांख्य. मद्वैतवादि-नियतिवादि - क्रियाऽक्रियावादि-ज्ञानाऽज्ञानवादिप्रभृतीनां नैकानि दर्शनानि प्रमाणानि च निदिश्य निराकृतानि । दृष्टिवादाख्यं १. सूत्रकृताङ्गद्वितीयेऽध्ययने । ५. अत्यं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हिस्ट्ठाए तओ मुक्तं पवत्तेई ॥ " विशेषावश्यकभाष्ये गाथा १११६"। ६. तत्त्वार्थभाष्ये, अ. १-२० ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 177